Original

भीष्म उवाच ।अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः ।पराशरं महात्मानं पप्रच्छ जनको नृपः ॥ ३ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्यामि यथा पूर्वम् महा-यशाः पराशरम् महात्मानम् पप्रच्छ जनको नृपः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पराशरम् पराशर pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
जनको जनक pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s