Original

रागी मुक्तः पचमानोऽऽत्महेतोर्मूर्खो वक्ता नृपहीनं च राष्ट्रम् ।एते सर्वे शोच्यतां यान्ति राजन्यश्चायुक्तः स्नेहहीनः प्रजासु ॥ २५ ॥

Segmented

रागी मुक्तः पचमानो ऽऽत्महेतोः मूर्खो नृप-हीनम् नृपहीनम् च एते सर्वे शोच्य-ताम् यान्ति राजन् यः च अयुक्तः स्नेह-हीनः प्रजासु

Analysis

Word Lemma Parse
रागी रागिन् pos=a,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
पचमानो पच् pos=va,g=m,c=1,n=s,f=part
ऽऽत्महेतोः मूर्ख pos=a,g=m,c=1,n=s
मूर्खो वक्तृ pos=a,g=m,c=1,n=s
नृप नृप pos=n,comp=y
हीनम् हा pos=va,g=n,c=1,n=s,f=part
नृपहीनम् pos=i
राष्ट्र pos=n,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शोच्य शुच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अयुक्तः अयुक्त pos=a,g=m,c=1,n=s
स्नेह स्नेह pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
प्रजासु प्रजा pos=n,g=f,c=7,n=p