Original

भीरू राजन्यो ब्राह्मणः सर्वभक्षो वैश्योऽनीहावान्हीनवर्णोऽलसश्च ।विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा ॥ २४ ॥

Segmented

भीरू राजन्यो ब्राह्मणः सर्व-भक्षः वैश्यो ऽनीहावान् हीन-वर्णः अलसः च विद्वान् च अशीलः वृत्त-हीनः कुलीनः सत्याद् भ्रष्टो ब्राह्मणः स्त्री च दुष्टा

Analysis

Word Lemma Parse
भीरू भीरु pos=a,g=m,c=1,n=s
राजन्यो राजन्य pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
ऽनीहावान् अनीहावत् pos=a,g=m,c=1,n=s
हीन हा pos=va,comp=y,f=part
वर्णः वर्ण pos=n,g=m,c=1,n=s
अलसः अलस pos=a,g=m,c=1,n=s
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
अशीलः अशील pos=a,g=m,c=1,n=s
वृत्त वृत्त pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
कुलीनः कुलीन pos=a,g=m,c=1,n=s
सत्याद् सत्य pos=n,g=n,c=5,n=s
भ्रष्टो भ्रंश् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
दुष्टा दुष्ट pos=a,g=f,c=1,n=s