Original

परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति ॥ २३ ॥

Segmented

परेषाम् यद् असूयेत न तत् कुर्यात् स्वयम् नरः यो हि असूयुः तथा युक्तः सो ऽवहासम् नियच्छति

Analysis

Word Lemma Parse
परेषाम् पर pos=n,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=2,n=s
असूयेत असूय् pos=v,p=3,n=s,l=vidhilin
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
नरः नर pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
असूयुः असूयु pos=a,g=m,c=1,n=s
तथा तथा pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽवहासम् अवहास pos=n,g=m,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat