Original

सुखदुःखे समाधाय पुमानन्येन गच्छति ।अन्येनैव जनः सर्वः संगतो यश्च पार्थिव ॥ २२ ॥

Segmented

सुख-दुःखे समाधाय पुमान् अन्येन गच्छति अन्येन एव जनः सर्वः संगतो यः च पार्थिव

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
समाधाय समाधा pos=vi
पुमान् पुंस् pos=n,g=m,c=1,n=s
अन्येन अन्य pos=n,g=n,c=3,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
अन्येन अन्य pos=n,g=n,c=3,n=s
एव एव pos=i
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
संगतो संगम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s