Original

नायं परस्य सुकृतं दुष्कृतं वापि सेवते ।करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥ २१ ॥

Segmented

न अयम् परस्य सुकृतम् दुष्कृतम् वा अपि सेवते करोति यादृशम् कर्म तादृशम् प्रतिपद्यते

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
करोति कृ pos=v,p=3,n=s,l=lat
यादृशम् यादृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat