Original

दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् ।नित्यं मनःसमाधाने प्रयतेत विचक्षणः ॥ २० ॥

Segmented

दुष्कृते सुकृते वा अपि न जन्तुः अयतो भवेत् नित्यम् मनः-समाधाने प्रयतेत विचक्षणः

Analysis

Word Lemma Parse
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
सुकृते सुकृत pos=n,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
जन्तुः जन्तु pos=n,g=m,c=1,n=s
अयतो अयत pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
मनः मनस् pos=n,comp=y
समाधाने समाधान pos=n,g=n,c=7,n=s
प्रयतेत प्रयत् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s