Original

किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥ २ ॥

Segmented

किम् कर्म पुरुषः कृत्वा शुभम् पुरुष-सत्तम श्रेयः परम् अवाप्नोति प्रेत्य च इह च तद् वद

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot