Original

दमः क्षमा धृतिस्तेजः संतोषः सत्यवादिता ।ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः ॥ १९ ॥

Segmented

दमः क्षमा धृतिः तेजः संतोषः सत्य-वादि-ता ह्रीः अहिंसा अव्यसनिन्-ता दाक्ष्यम् च इति सुख-आवहाः

Analysis

Word Lemma Parse
दमः दम pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादि वादिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
अव्यसनिन् अव्यसनिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
सुख सुख pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p