Original

ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप ॥ १८ ॥

Segmented

ततो दुःख-क्षयम् कृत्वा सुकृतम् कर्म सेवते सुकृत-क्षयतः दुष्कृतम् च तद् विद्धि मनुज-अधिपैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःख दुःख pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
सुकृत सुकृत pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s