Original

कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति ।मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥ १७ ॥

Segmented

कदाचित् सुकृतम् तात कूटस्थम् इव तिष्ठति मज्जमानस्य संसारे यावद् दुःखाद् विमुच्यते

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कूटस्थम् कूटस्थ pos=a,g=n,c=1,n=s
इव इव pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
मज्जमानस्य मज्ज् pos=va,g=m,c=6,n=s,f=part
संसारे संसार pos=n,g=m,c=7,n=s
यावद् यावत् pos=a,g=n,c=1,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat