Original

निरन्तरं च मिश्रं च फलते कर्म पार्थिव ।कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥ १६ ॥

Segmented

निरन्तरम् च मिश्रम् च फलते कर्म पार्थिव कल्याणम् यदि वा पापम् न तु नाशो ऽस्य विद्यते

Analysis

Word Lemma Parse
निरन्तरम् निरन्तर pos=a,g=n,c=1,n=s
pos=i
मिश्रम् मिश्र pos=a,g=n,c=1,n=s
pos=i
फलते फल् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
यदि यदि pos=i
वा वा pos=i
पापम् पाप pos=a,g=n,c=1,n=s
pos=i
तु तु pos=i
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat