Original

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥ १५ ॥

Segmented

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् कुरुते यादृशम् कर्म तादृशम् प्रतिपद्यते

Analysis

Word Lemma Parse
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यादृशम् यादृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat