Original

प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः ।ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥ १३ ॥

Segmented

प्रेत्य जाति-कृतम् कर्म न स्मरन्ति सदा जनाः ते वै तस्य फल-प्राप्तौ कर्म च अपि चतुर्विधम्

Analysis

Word Lemma Parse
प्रेत्य प्रे pos=vi
जाति जाति pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
सदा सदा pos=i
जनाः जन pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
फल फल pos=n,comp=y
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s