Original

दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥ १२ ॥

Segmented

दैवम् तात न पश्यामि न अस्ति दैवस्य साधनम् स्वभावतो हि संसिद्धा देव-गन्धर्व-दानवाः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दैवस्य दैव pos=n,g=n,c=6,n=s
साधनम् साधन pos=n,g=n,c=1,n=s
स्वभावतो स्वभाव pos=n,g=m,c=5,n=s
हि हि pos=i
संसिद्धा संसिध् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p