Original

नाबीजाज्जायते किंचिन्नाकृत्वा सुखमेधते ।सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः ॥ ११ ॥

Segmented

न अबीजात् जायते किंचिद् न अकृत्वा सुखम् एधते सुकृती विन्दति सुखम् प्राप्य देह-क्षयम् नरः

Analysis

Word Lemma Parse
pos=i
अबीजात् अबीज pos=a,g=n,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
अकृत्वा अकृत्वा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
एधते एध् pos=v,p=3,n=s,l=lat
सुकृती सुकृतिन् pos=a,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
देह देह pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s