Original

सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते ।तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः ॥ १० ॥

Segmented

सौवर्णम् राजतम् वा अपि यथा भाण्डम् निषिच्यते तथा निषिच्यते जन्तुः पूर्व-कर्म-वश-अनुगः

Analysis

Word Lemma Parse
सौवर्णम् सौवर्ण pos=a,g=n,c=1,n=s
राजतम् राजत pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यथा यथा pos=i
भाण्डम् भाण्ड pos=n,g=n,c=1,n=s
निषिच्यते निषिच् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
निषिच्यते निषिच् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s