Original

युधिष्ठिर उवाच ।अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे ।न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अतः परम् महा-बाहो यत् श्रेयः तत् वदस्व मे न तृप्यामि अमृतस्य इव वचसः ते पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतः अतस् pos=i
परम् परम् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
वचसः वचस् pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s