Original

तस्यात्मानमथाविश्य योगसिद्धो महामुनिः ।रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ॥ ९ ॥

Segmented

तस्य आत्मानम् अथ आविश्य योग-सिद्धः महा-मुनिः रुद्ध्वा धनपतिम् देवम् योगेन हृतवान् वसु

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
आविश्य आविश् pos=vi
योग योग pos=n,comp=y
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
रुद्ध्वा रुध् pos=vi
धनपतिम् धनपति pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
योगेन योग pos=n,g=m,c=3,n=s
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s