Original

इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च ।प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥ ८ ॥

Segmented

इन्द्रो ऽथ धनदो राजा यक्ष-रक्षः-अधिपः स च प्रभविष्णुः च कोशस्य जगतः च तथा प्रभुः

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
धनदो धनद pos=n,g=m,c=1,n=s
राजा राज pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
प्रभविष्णुः प्रभविष्णु pos=a,g=m,c=1,n=s
pos=i
कोशस्य कोश pos=n,g=m,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
pos=i
तथा तथा pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s