Original

एष भार्गवदायादो मुनिः सत्यो दृढव्रतः ।असुराणां प्रियकरो निमित्ते करुणात्मके ॥ ७ ॥

Segmented

एष भार्गव-दायादः मुनिः सत्यो दृढ-व्रतः असुराणाम् प्रिय-करः निमित्ते करुणा-आत्मके

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भार्गव भार्गव pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
असुराणाम् असुर pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=a,comp=y
करः कर pos=a,g=m,c=1,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
करुणा करुणा pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s