Original

भीष्म उवाच ।शृणु राजन्नवहितः सर्वमेतद्यथातथम् ।यथामति यथा चैतच्छ्रुतपूर्वं मयानघ ॥ ६ ॥

Segmented

भीष्म उवाच शृणु राजन्न् अवहितः सर्वम् एतद् यथातथम् यथामति यथा च एतत् श्रुत-पूर्वम् मया अनघ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहितः अवहित pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
यथामति यथामति pos=i
यथा यथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s