Original

न याति च स तेजस्वी मध्येन नभसः कथम् ।एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥ ५ ॥

Segmented

न याति च स तेजस्वी मध्येन नभसः कथम् एतद् इच्छामि विज्ञातुम् निखिलेन पितामह

Analysis

Word Lemma Parse
pos=i
याति या pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
नभसः नभस् pos=n,g=n,c=6,n=s
कथम् कथम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
विज्ञातुम् विज्ञा pos=vi
निखिलेन निखिलेन pos=i
पितामह पितामह pos=n,g=m,c=8,n=s