Original

कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः ।ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ॥ ४ ॥

Segmented

कथम् च अपि उशना प्राप शुक्र-त्वम् अमर-द्युतिः ऋद्धिम् च स कथम् प्राप्तः सर्वम् एतद् ब्रवीहि मे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
अपि अपि pos=i
उशना उशनस् pos=n,g=,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
शुक्र शुक्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अमर अमर pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s