Original

ततः प्रणम्य वरदं देवं देवीमुमां तथा ।उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ॥ ३७ ॥

Segmented

ततः प्रणम्य वर-दम् देवम् देवीम् उमाम् तथा उशना प्राप तद् धीमान् गतिम् इष्टाम् महा-मुनिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रणम्य प्रणम् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
तथा तथा pos=i
उशना उशनस् pos=n,g=,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s