Original

भीष्म उवाच ।ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् ।गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ॥ ३६ ॥

Segmented

भीष्म उवाच ततः प्रीतो ऽभवद् देव्याः प्रहसन् च इदम् अब्रवीत् गच्छतु एष यथाकामम् इति राजन् पुनः पुनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
देव्याः देवी pos=n,g=f,c=6,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छतु गम् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i