Original

देव्युवाच ।हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः ।न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति ॥ ३५ ॥

Segmented

देवीः उवाच हिंसितव्यः त्वया न एष मम पुत्र-त्वम् आगतः न हि देव-उदरात् कश्चिद् निःसृतः नाशम् अर्छति

Analysis

Word Lemma Parse
देवीः देवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिंसितव्यः हिंस् pos=va,g=m,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
देव देव pos=n,comp=y
उदरात् उदर pos=n,g=n,c=5,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
अर्छति ऋछ् pos=v,p=3,n=s,l=lat