Original

न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् ।पुत्रत्वमगमद्देव्या वारिते शंकरे च सः ॥ ३४ ॥

Segmented

न्यवारयत तम् देवी क्रुद्धम् पशुपतिम् पतिम् पुत्र-त्वम् अगमद् देव्या वारिते शंकरे च सः

Analysis

Word Lemma Parse
न्यवारयत निवारय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
पशुपतिम् पशुपति pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
देव्या देवी pos=n,g=f,c=6,n=s
वारिते वारय् pos=va,g=m,c=7,n=s,f=part
शंकरे शंकर pos=n,g=m,c=7,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s