Original

निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा ।भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥ ३३ ॥

Segmented

निष्क्रान्तम् अथ तम् दृष्ट्वा ज्वलन्तम् इव तेजसा भवो रोष-समाविष्टः शूल-उद्यत-करः स्थितः

Analysis

Word Lemma Parse
निष्क्रान्तम् निष्क्रम् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
भवो भव pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
शूल शूल pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
करः कर pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part