Original

स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् ।कार्येण तेन नभसो नागच्छत च मध्यतः ॥ ३२ ॥

Segmented

स विनिष्क्रम्य शिश्नेन शुक्र-त्वम् अभिपेदिवान् कार्येण तेन नभसो न अगच्छत च मध्यतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनिष्क्रम्य विनिष्क्रम् pos=vi
शिश्नेन शिश्न pos=n,g=n,c=3,n=s
शुक्र शुक्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अभिपेदिवान् अभिपद् pos=va,g=m,c=1,n=s,f=part
कार्येण कार्य pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
नभसो नभस् pos=n,g=n,c=6,n=s
pos=i
अगच्छत गम् pos=v,p=3,n=s,l=lan
pos=i
मध्यतः मध्यतस् pos=i