Original

अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः ।पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ॥ ३१ ॥

Segmented

अपश्यमानः स द्वारम् सर्वतस् पिहितः मुनिः पर्यक्रामद् दह्यमान इतस् च इतस् च तेजसा

Analysis

Word Lemma Parse
अपश्यमानः अपश्यमान pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
सर्वतस् सर्वतस् pos=i
पिहितः पिधा pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
पर्यक्रामद् परिक्रम् pos=v,p=3,n=s,l=lan
दह्यमान दह् pos=va,g=m,c=1,n=s,f=part
इतस् इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s