Original

तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् ।इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः ॥ ३० ॥

Segmented

तम् उवाच महादेवो गच्छ शिश्नेन मोक्षणम् इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदश-पुंगवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महादेवो महादेव pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
शिश्नेन शिश्न pos=n,g=n,c=3,n=s
मोक्षणम् मोक्षण pos=n,g=n,c=2,n=s
इति इति pos=i
स्रोतांसि स्रोतस् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रुद्ध्वा रुध् pos=vi
त्रिदश त्रिदश pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s