Original

उशना तु तदोवाच जठरस्थो महामुनिः ।प्रसादं मे कुरुष्वेति पुनः पुनररिंदम ॥ २९ ॥

Segmented

उशना तु तदा उवाच जठर-स्थः महा-मुनिः प्रसादम् मे कुरुष्व इति पुनः पुनः अरिंदम

Analysis

Word Lemma Parse
उशना उशनस् pos=n,g=,c=1,n=s
तु तु pos=i
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
जठर जठर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s