Original

तुष्टाव च महायोगी देवं तत्रस्थ एव च ।निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत ॥ २८ ॥

Segmented

तुष्टाव च महा-योगी देवम् तत्रस्थ एव च निःसारम् काङ्क्ः तु तेजसा प्रत्यहन्यत

Analysis

Word Lemma Parse
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
तत्रस्थ तत्रस्थ pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
निःसारम् निःसार pos=n,g=m,c=2,n=s
काङ्क्ः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
प्रत्यहन्यत प्रतिहन् pos=v,p=3,n=s,l=lan