Original

ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् ।उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥ २७ ॥

Segmented

ततः पिनाकी योग-आत्मा ध्यान-योगम् समाविशत् उशना तु समुद्विग्नो निलिल्ये जठरे ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ध्यान ध्यान pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan
उशना उशनस् pos=n,g=,c=1,n=s
तु तु pos=i
समुद्विग्नो समुद्विज् pos=va,g=m,c=1,n=s,f=part
निलिल्ये निली pos=v,p=3,n=s,l=lit
जठरे जठर pos=n,g=n,c=7,n=s
ततः ततस् pos=i