Original

स तेनाढ्यो महायोगी तपसा च धनेन च ।व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥ २६ ॥

Segmented

स तेन आढ्यः महा-योगी तपसा च धनेन च व्यराजत महा-राज त्रिषु लोकेषु वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
आढ्यः आढ्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
pos=i
व्यराजत विराज् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s