Original

तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः ।महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥ २५ ॥

Segmented

तद्-संयोगेन वृद्धिम् च अपि अपश्यत् स तु शंकरः महामतिः अचिन्त्य-आत्मा सत्य-धर्म-रतः सदा

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
संयोगेन संयोग pos=n,g=m,c=3,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शंकरः शंकर pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i