Original

तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् ।तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥ २४ ॥

Segmented

तपः-वृद्धिम् अपृच्छत् च कुशलम् च एनम् अव्ययम् तपः सु चीर्णम् इति च प्रोवाच वृषभध्वजः

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
तपः तपस् pos=n,g=n,c=1,n=s
सु सु pos=i
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वृषभध्वजः वृषभध्वज pos=n,g=m,c=1,n=s