Original

उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् ।ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत ॥ २३ ॥

Segmented

उदतिष्ठत् तपः तप्त्वा दुश्चरम् स महा-ह्रदात् ततो देवातिदेवः तम् ब्रह्मा समुपसर्पत

Analysis

Word Lemma Parse
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ह्रदात् ह्रद pos=n,g=m,c=5,n=s
ततो ततस् pos=i
देवातिदेवः देवातिदेव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
समुपसर्पत समुपसृप् pos=v,p=3,n=s,l=lan