Original

भीष्म उवाच ।पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः ।वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ॥ २२ ॥

Segmented

भीष्म उवाच पुरा सो अन्तः जल-गतः स्थाणु-भूतः महा-व्रतः वर्षाणाम् अभवद् राजन् प्रयुतानि अर्बुदानि च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
सो तद् pos=n,g=m,c=1,n=s
अन्तः अन्तर् pos=i
जल जल pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्थाणु स्थाणु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
अभवद् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
प्रयुतानि प्रयुत pos=n,g=n,c=2,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
pos=i