Original

युधिष्ठिर उवाच ।किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः ।जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः ॥ २१ ॥

Segmented

युधिष्ठिर उवाच किमर्थम् व्यचरद् राजन्न् उशना तस्य धीमतः जठरे देवदेवस्य किम् च अकार्षीत् महा-द्युतिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
उशना उशनस् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
जठरे जठर pos=n,g=n,c=7,n=s
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s