Original

स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः ।व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥ २० ॥

Segmented

स तु प्रविष्ट उशना कोष्ठम् माहेश्वरम् प्रभुः व्यचरत् च अपि तत्र असौ महात्मा भृगुनन्दनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
प्रविष्ट प्रविश् pos=va,g=m,c=1,n=s,f=part
उशना उशनस् pos=n,g=,c=1,n=s
कोष्ठम् कोष्ठ pos=n,g=m,c=2,n=s
माहेश्वरम् माहेश्वर pos=a,g=m,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
भृगुनन्दनः भृगुनन्दन pos=n,g=m,c=1,n=s