Original

कथं देवर्षिरुशना सदा काव्यो महामतिः ।असुराणां प्रियकरः सुराणामप्रिये रतः ॥ २ ॥

Segmented

कथम् देव-ऋषिः उशना सदा काव्यो महामतिः असुराणाम् प्रिय-करः सुराणाम् अप्रिये रतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उशना उशनस् pos=n,g=,c=1,n=s
सदा सदा pos=i
काव्यो काव्य pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
असुराणाम् असुर pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=a,comp=y
करः कर pos=a,g=m,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part