Original

पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः ।आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः ॥ १९ ॥

Segmented

पाणि-मध्य-गतम् दृष्ट्वा भार्गवम् तम् उमापतिः आस्यम् विवृत्य ककुदी सम्प्राक्षिपत् शनैस्

Analysis

Word Lemma Parse
पाणि पाणि pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उमापतिः उमापति pos=n,g=m,c=1,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
विवृत्य विवृ pos=vi
ककुदी पाणि pos=n,g=m,c=2,n=s
सम्प्राक्षिपत् सम्प्रक्षिप् pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i