Original

आनतेनाथ शूलेन पाणिनामिततेजसा ।पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥ १८ ॥

Segmented

आनतेन अथ शूलेन पाणिना अमित-तेजसा पिनाकम् इति च उवाच शूलम् उग्र-आयुधः प्रभुः

Analysis

Word Lemma Parse
आनतेन आनम् pos=va,g=n,c=3,n=s,f=part
अथ अथ pos=i
शूलेन शूल pos=n,g=n,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
पिनाकम् पिनाक pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
शूलम् शूल pos=n,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s