Original

विज्ञातरूपः स तदा तपःसिद्धेन धन्विना ।ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥ १७ ॥

Segmented

विज्ञात-रूपः स तदा तपः-सिद्धेन धन्विना ज्ञात्वा शूलम् च देवेशः पाणिना समनामयत्

Analysis

Word Lemma Parse
विज्ञात विज्ञा pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
तपः तपस् pos=n,comp=y
सिद्धेन सिध् pos=va,g=m,c=3,n=s,f=part
धन्विना धन्विन् pos=a,g=m,c=3,n=s
ज्ञात्वा ज्ञा pos=vi
शूलम् शूल pos=n,g=n,c=2,n=s
pos=i
देवेशः देवेश pos=n,g=m,c=1,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
समनामयत् संनामय् pos=v,p=3,n=s,l=lan