Original

संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम् ।उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥ १६ ॥

Segmented

संचिन्त्य उग्रेण तपसा महात्मानम् महेश्वरम् उशना योग-सिद्ध-आत्मा शूल-अग्रे प्रत्यदृश्यत

Analysis

Word Lemma Parse
संचिन्त्य संचिन्तय् pos=vi
उग्रेण उग्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
सिद्ध सिध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शूल शूल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan