Original

स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः ।गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः ॥ १५ ॥

Segmented

स महा-योगिनः बुद्ध्वा तम् रोषम् वै महात्मनः गतिम् आगमनम् वेत्ति स्थानम् वेत्ति ततः प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगिनः योगिन् pos=n,g=m,c=6,n=s
बुद्ध्वा बुध् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
वै वै pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
स्थानम् स्थान pos=n,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s