Original

भीष्म उवाच ।एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः ।संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ॥ १३ ॥

Segmented

भीष्म उवाच एतत् श्रुत्वा ततः क्रुद्धो महा-योगी महेश्वरः संरक्त-नयनः राजञ् शूलम् आदाय तस्थिवान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part