Original

कुबेर उवाच ।योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु ।योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः ॥ १२ ॥

Segmented

कुबेर उवाच योग-आत्मकेन उशनसा रुद्ध्वा मम हृतम् वसु योगेन आत्म-गतिम् कृत्वा निःसृतः च महा-तपाः

Analysis

Word Lemma Parse
कुबेर कुबेर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
योग योग pos=n,comp=y
आत्मकेन आत्मक pos=a,g=m,c=3,n=s
उशनसा उशनस् pos=n,g=m,c=3,n=s
रुद्ध्वा रुध् pos=vi
मम मद् pos=n,g=,c=6,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
वसु वसु pos=n,g=n,c=1,n=s
योगेन योग pos=n,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s